Declension table of ?abhisamāyukta

Deva

NeuterSingularDualPlural
Nominativeabhisamāyuktam abhisamāyukte abhisamāyuktāni
Vocativeabhisamāyukta abhisamāyukte abhisamāyuktāni
Accusativeabhisamāyuktam abhisamāyukte abhisamāyuktāni
Instrumentalabhisamāyuktena abhisamāyuktābhyām abhisamāyuktaiḥ
Dativeabhisamāyuktāya abhisamāyuktābhyām abhisamāyuktebhyaḥ
Ablativeabhisamāyuktāt abhisamāyuktābhyām abhisamāyuktebhyaḥ
Genitiveabhisamāyuktasya abhisamāyuktayoḥ abhisamāyuktānām
Locativeabhisamāyukte abhisamāyuktayoḥ abhisamāyukteṣu

Compound abhisamāyukta -

Adverb -abhisamāyuktam -abhisamāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria