Declension table of ?abhisamāhitā

Deva

FeminineSingularDualPlural
Nominativeabhisamāhitā abhisamāhite abhisamāhitāḥ
Vocativeabhisamāhite abhisamāhite abhisamāhitāḥ
Accusativeabhisamāhitām abhisamāhite abhisamāhitāḥ
Instrumentalabhisamāhitayā abhisamāhitābhyām abhisamāhitābhiḥ
Dativeabhisamāhitāyai abhisamāhitābhyām abhisamāhitābhyaḥ
Ablativeabhisamāhitāyāḥ abhisamāhitābhyām abhisamāhitābhyaḥ
Genitiveabhisamāhitāyāḥ abhisamāhitayoḥ abhisamāhitānām
Locativeabhisamāhitāyām abhisamāhitayoḥ abhisamāhitāsu

Adverb -abhisamāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria