Declension table of ?abhisārasthāna

Deva

NeuterSingularDualPlural
Nominativeabhisārasthānam abhisārasthāne abhisārasthānāni
Vocativeabhisārasthāna abhisārasthāne abhisārasthānāni
Accusativeabhisārasthānam abhisārasthāne abhisārasthānāni
Instrumentalabhisārasthānena abhisārasthānābhyām abhisārasthānaiḥ
Dativeabhisārasthānāya abhisārasthānābhyām abhisārasthānebhyaḥ
Ablativeabhisārasthānāt abhisārasthānābhyām abhisārasthānebhyaḥ
Genitiveabhisārasthānasya abhisārasthānayoḥ abhisārasthānānām
Locativeabhisārasthāne abhisārasthānayoḥ abhisārasthāneṣu

Compound abhisārasthāna -

Adverb -abhisārasthānam -abhisārasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria