Declension table of ?abhisāntvitā

Deva

FeminineSingularDualPlural
Nominativeabhisāntvitā abhisāntvite abhisāntvitāḥ
Vocativeabhisāntvite abhisāntvite abhisāntvitāḥ
Accusativeabhisāntvitām abhisāntvite abhisāntvitāḥ
Instrumentalabhisāntvitayā abhisāntvitābhyām abhisāntvitābhiḥ
Dativeabhisāntvitāyai abhisāntvitābhyām abhisāntvitābhyaḥ
Ablativeabhisāntvitāyāḥ abhisāntvitābhyām abhisāntvitābhyaḥ
Genitiveabhisāntvitāyāḥ abhisāntvitayoḥ abhisāntvitānām
Locativeabhisāntvitāyām abhisāntvitayoḥ abhisāntvitāsu

Adverb -abhisāntvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria