Declension table of ?abhisāntvita

Deva

NeuterSingularDualPlural
Nominativeabhisāntvitam abhisāntvite abhisāntvitāni
Vocativeabhisāntvita abhisāntvite abhisāntvitāni
Accusativeabhisāntvitam abhisāntvite abhisāntvitāni
Instrumentalabhisāntvitena abhisāntvitābhyām abhisāntvitaiḥ
Dativeabhisāntvitāya abhisāntvitābhyām abhisāntvitebhyaḥ
Ablativeabhisāntvitāt abhisāntvitābhyām abhisāntvitebhyaḥ
Genitiveabhisāntvitasya abhisāntvitayoḥ abhisāntvitānām
Locativeabhisāntvite abhisāntvitayoḥ abhisāntviteṣu

Compound abhisāntvita -

Adverb -abhisāntvitam -abhisāntvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria