Declension table of ?abhisāntva

Deva

MasculineSingularDualPlural
Nominativeabhisāntvaḥ abhisāntvau abhisāntvāḥ
Vocativeabhisāntva abhisāntvau abhisāntvāḥ
Accusativeabhisāntvam abhisāntvau abhisāntvān
Instrumentalabhisāntvena abhisāntvābhyām abhisāntvaiḥ abhisāntvebhiḥ
Dativeabhisāntvāya abhisāntvābhyām abhisāntvebhyaḥ
Ablativeabhisāntvāt abhisāntvābhyām abhisāntvebhyaḥ
Genitiveabhisāntvasya abhisāntvayoḥ abhisāntvānām
Locativeabhisāntve abhisāntvayoḥ abhisāntveṣu

Compound abhisāntva -

Adverb -abhisāntvam -abhisāntvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria