Declension table of ?abhisaṃśyānā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃśyānā abhisaṃśyāne abhisaṃśyānāḥ
Vocativeabhisaṃśyāne abhisaṃśyāne abhisaṃśyānāḥ
Accusativeabhisaṃśyānām abhisaṃśyāne abhisaṃśyānāḥ
Instrumentalabhisaṃśyānayā abhisaṃśyānābhyām abhisaṃśyānābhiḥ
Dativeabhisaṃśyānāyai abhisaṃśyānābhyām abhisaṃśyānābhyaḥ
Ablativeabhisaṃśyānāyāḥ abhisaṃśyānābhyām abhisaṃśyānābhyaḥ
Genitiveabhisaṃśyānāyāḥ abhisaṃśyānayoḥ abhisaṃśyānānām
Locativeabhisaṃśyānāyām abhisaṃśyānayoḥ abhisaṃśyānāsu

Adverb -abhisaṃśyānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria