Declension table of ?abhisaṃśyāna

Deva

NeuterSingularDualPlural
Nominativeabhisaṃśyānam abhisaṃśyāne abhisaṃśyānāni
Vocativeabhisaṃśyāna abhisaṃśyāne abhisaṃśyānāni
Accusativeabhisaṃśyānam abhisaṃśyāne abhisaṃśyānāni
Instrumentalabhisaṃśyānena abhisaṃśyānābhyām abhisaṃśyānaiḥ
Dativeabhisaṃśyānāya abhisaṃśyānābhyām abhisaṃśyānebhyaḥ
Ablativeabhisaṃśyānāt abhisaṃśyānābhyām abhisaṃśyānebhyaḥ
Genitiveabhisaṃśyānasya abhisaṃśyānayoḥ abhisaṃśyānānām
Locativeabhisaṃśyāne abhisaṃśyānayoḥ abhisaṃśyāneṣu

Compound abhisaṃśyāna -

Adverb -abhisaṃśyānam -abhisaṃśyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria