Declension table of ?abhisaṃśritā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃśritā abhisaṃśrite abhisaṃśritāḥ
Vocativeabhisaṃśrite abhisaṃśrite abhisaṃśritāḥ
Accusativeabhisaṃśritām abhisaṃśrite abhisaṃśritāḥ
Instrumentalabhisaṃśritayā abhisaṃśritābhyām abhisaṃśritābhiḥ
Dativeabhisaṃśritāyai abhisaṃśritābhyām abhisaṃśritābhyaḥ
Ablativeabhisaṃśritāyāḥ abhisaṃśritābhyām abhisaṃśritābhyaḥ
Genitiveabhisaṃśritāyāḥ abhisaṃśritayoḥ abhisaṃśritānām
Locativeabhisaṃśritāyām abhisaṃśritayoḥ abhisaṃśritāsu

Adverb -abhisaṃśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria