Declension table of ?abhisaṃśīnā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃśīnā abhisaṃśīne abhisaṃśīnāḥ
Vocativeabhisaṃśīne abhisaṃśīne abhisaṃśīnāḥ
Accusativeabhisaṃśīnām abhisaṃśīne abhisaṃśīnāḥ
Instrumentalabhisaṃśīnayā abhisaṃśīnābhyām abhisaṃśīnābhiḥ
Dativeabhisaṃśīnāyai abhisaṃśīnābhyām abhisaṃśīnābhyaḥ
Ablativeabhisaṃśīnāyāḥ abhisaṃśīnābhyām abhisaṃśīnābhyaḥ
Genitiveabhisaṃśīnāyāḥ abhisaṃśīnayoḥ abhisaṃśīnānām
Locativeabhisaṃśīnāyām abhisaṃśīnayoḥ abhisaṃśīnāsu

Adverb -abhisaṃśīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria