Declension table of ?abhisaṃyukta

Deva

MasculineSingularDualPlural
Nominativeabhisaṃyuktaḥ abhisaṃyuktau abhisaṃyuktāḥ
Vocativeabhisaṃyukta abhisaṃyuktau abhisaṃyuktāḥ
Accusativeabhisaṃyuktam abhisaṃyuktau abhisaṃyuktān
Instrumentalabhisaṃyuktena abhisaṃyuktābhyām abhisaṃyuktaiḥ abhisaṃyuktebhiḥ
Dativeabhisaṃyuktāya abhisaṃyuktābhyām abhisaṃyuktebhyaḥ
Ablativeabhisaṃyuktāt abhisaṃyuktābhyām abhisaṃyuktebhyaḥ
Genitiveabhisaṃyuktasya abhisaṃyuktayoḥ abhisaṃyuktānām
Locativeabhisaṃyukte abhisaṃyuktayoḥ abhisaṃyukteṣu

Compound abhisaṃyukta -

Adverb -abhisaṃyuktam -abhisaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria