Declension table of ?abhisaṃvṛtta

Deva

NeuterSingularDualPlural
Nominativeabhisaṃvṛttam abhisaṃvṛtte abhisaṃvṛttāni
Vocativeabhisaṃvṛtta abhisaṃvṛtte abhisaṃvṛttāni
Accusativeabhisaṃvṛttam abhisaṃvṛtte abhisaṃvṛttāni
Instrumentalabhisaṃvṛttena abhisaṃvṛttābhyām abhisaṃvṛttaiḥ
Dativeabhisaṃvṛttāya abhisaṃvṛttābhyām abhisaṃvṛttebhyaḥ
Ablativeabhisaṃvṛttāt abhisaṃvṛttābhyām abhisaṃvṛttebhyaḥ
Genitiveabhisaṃvṛttasya abhisaṃvṛttayoḥ abhisaṃvṛttānām
Locativeabhisaṃvṛtte abhisaṃvṛttayoḥ abhisaṃvṛtteṣu

Compound abhisaṃvṛtta -

Adverb -abhisaṃvṛttam -abhisaṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria