Declension table of ?abhisaṃvṛtā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃvṛtā abhisaṃvṛte abhisaṃvṛtāḥ
Vocativeabhisaṃvṛte abhisaṃvṛte abhisaṃvṛtāḥ
Accusativeabhisaṃvṛtām abhisaṃvṛte abhisaṃvṛtāḥ
Instrumentalabhisaṃvṛtayā abhisaṃvṛtābhyām abhisaṃvṛtābhiḥ
Dativeabhisaṃvṛtāyai abhisaṃvṛtābhyām abhisaṃvṛtābhyaḥ
Ablativeabhisaṃvṛtāyāḥ abhisaṃvṛtābhyām abhisaṃvṛtābhyaḥ
Genitiveabhisaṃvṛtāyāḥ abhisaṃvṛtayoḥ abhisaṃvṛtānām
Locativeabhisaṃvṛtāyām abhisaṃvṛtayoḥ abhisaṃvṛtāsu

Adverb -abhisaṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria