Declension table of ?abhisaṃvṛta

Deva

MasculineSingularDualPlural
Nominativeabhisaṃvṛtaḥ abhisaṃvṛtau abhisaṃvṛtāḥ
Vocativeabhisaṃvṛta abhisaṃvṛtau abhisaṃvṛtāḥ
Accusativeabhisaṃvṛtam abhisaṃvṛtau abhisaṃvṛtān
Instrumentalabhisaṃvṛtena abhisaṃvṛtābhyām abhisaṃvṛtaiḥ abhisaṃvṛtebhiḥ
Dativeabhisaṃvṛtāya abhisaṃvṛtābhyām abhisaṃvṛtebhyaḥ
Ablativeabhisaṃvṛtāt abhisaṃvṛtābhyām abhisaṃvṛtebhyaḥ
Genitiveabhisaṃvṛtasya abhisaṃvṛtayoḥ abhisaṃvṛtānām
Locativeabhisaṃvṛte abhisaṃvṛtayoḥ abhisaṃvṛteṣu

Compound abhisaṃvṛta -

Adverb -abhisaṃvṛtam -abhisaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria