Declension table of ?abhisaṃvṛddhā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃvṛddhā abhisaṃvṛddhe abhisaṃvṛddhāḥ
Vocativeabhisaṃvṛddhe abhisaṃvṛddhe abhisaṃvṛddhāḥ
Accusativeabhisaṃvṛddhām abhisaṃvṛddhe abhisaṃvṛddhāḥ
Instrumentalabhisaṃvṛddhayā abhisaṃvṛddhābhyām abhisaṃvṛddhābhiḥ
Dativeabhisaṃvṛddhāyai abhisaṃvṛddhābhyām abhisaṃvṛddhābhyaḥ
Ablativeabhisaṃvṛddhāyāḥ abhisaṃvṛddhābhyām abhisaṃvṛddhābhyaḥ
Genitiveabhisaṃvṛddhāyāḥ abhisaṃvṛddhayoḥ abhisaṃvṛddhānām
Locativeabhisaṃvṛddhāyām abhisaṃvṛddhayoḥ abhisaṃvṛddhāsu

Adverb -abhisaṃvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria