Declension table of ?abhisaṃvṛddha

Deva

NeuterSingularDualPlural
Nominativeabhisaṃvṛddham abhisaṃvṛddhe abhisaṃvṛddhāni
Vocativeabhisaṃvṛddha abhisaṃvṛddhe abhisaṃvṛddhāni
Accusativeabhisaṃvṛddham abhisaṃvṛddhe abhisaṃvṛddhāni
Instrumentalabhisaṃvṛddhena abhisaṃvṛddhābhyām abhisaṃvṛddhaiḥ
Dativeabhisaṃvṛddhāya abhisaṃvṛddhābhyām abhisaṃvṛddhebhyaḥ
Ablativeabhisaṃvṛddhāt abhisaṃvṛddhābhyām abhisaṃvṛddhebhyaḥ
Genitiveabhisaṃvṛddhasya abhisaṃvṛddhayoḥ abhisaṃvṛddhānām
Locativeabhisaṃvṛddhe abhisaṃvṛddhayoḥ abhisaṃvṛddheṣu

Compound abhisaṃvṛddha -

Adverb -abhisaṃvṛddham -abhisaṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria