Declension table of ?abhisantrastā

Deva

FeminineSingularDualPlural
Nominativeabhisantrastā abhisantraste abhisantrastāḥ
Vocativeabhisantraste abhisantraste abhisantrastāḥ
Accusativeabhisantrastām abhisantraste abhisantrastāḥ
Instrumentalabhisantrastayā abhisantrastābhyām abhisantrastābhiḥ
Dativeabhisantrastāyai abhisantrastābhyām abhisantrastābhyaḥ
Ablativeabhisantrastāyāḥ abhisantrastābhyām abhisantrastābhyaḥ
Genitiveabhisantrastāyāḥ abhisantrastayoḥ abhisantrastānām
Locativeabhisantrastāyām abhisantrastayoḥ abhisantrastāsu

Adverb -abhisantrastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria