Declension table of ?abhisantata

Deva

MasculineSingularDualPlural
Nominativeabhisantataḥ abhisantatau abhisantatāḥ
Vocativeabhisantata abhisantatau abhisantatāḥ
Accusativeabhisantatam abhisantatau abhisantatān
Instrumentalabhisantatena abhisantatābhyām abhisantataiḥ abhisantatebhiḥ
Dativeabhisantatāya abhisantatābhyām abhisantatebhyaḥ
Ablativeabhisantatāt abhisantatābhyām abhisantatebhyaḥ
Genitiveabhisantatasya abhisantatayoḥ abhisantatānām
Locativeabhisantate abhisantatayoḥ abhisantateṣu

Compound abhisantata -

Adverb -abhisantatam -abhisantatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria