Declension table of ?abhisantapta

Deva

MasculineSingularDualPlural
Nominativeabhisantaptaḥ abhisantaptau abhisantaptāḥ
Vocativeabhisantapta abhisantaptau abhisantaptāḥ
Accusativeabhisantaptam abhisantaptau abhisantaptān
Instrumentalabhisantaptena abhisantaptābhyām abhisantaptaiḥ abhisantaptebhiḥ
Dativeabhisantaptāya abhisantaptābhyām abhisantaptebhyaḥ
Ablativeabhisantaptāt abhisantaptābhyām abhisantaptebhyaḥ
Genitiveabhisantaptasya abhisantaptayoḥ abhisantaptānām
Locativeabhisantapte abhisantaptayoḥ abhisantapteṣu

Compound abhisantapta -

Adverb -abhisantaptam -abhisantaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria