Declension table of ?abhisaṃstuta

Deva

NeuterSingularDualPlural
Nominativeabhisaṃstutam abhisaṃstute abhisaṃstutāni
Vocativeabhisaṃstuta abhisaṃstute abhisaṃstutāni
Accusativeabhisaṃstutam abhisaṃstute abhisaṃstutāni
Instrumentalabhisaṃstutena abhisaṃstutābhyām abhisaṃstutaiḥ
Dativeabhisaṃstutāya abhisaṃstutābhyām abhisaṃstutebhyaḥ
Ablativeabhisaṃstutāt abhisaṃstutābhyām abhisaṃstutebhyaḥ
Genitiveabhisaṃstutasya abhisaṃstutayoḥ abhisaṃstutānām
Locativeabhisaṃstute abhisaṃstutayoḥ abhisaṃstuteṣu

Compound abhisaṃstuta -

Adverb -abhisaṃstutam -abhisaṃstutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria