Declension table of ?abhisaṃstīrṇā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃstīrṇā abhisaṃstīrṇe abhisaṃstīrṇāḥ
Vocativeabhisaṃstīrṇe abhisaṃstīrṇe abhisaṃstīrṇāḥ
Accusativeabhisaṃstīrṇām abhisaṃstīrṇe abhisaṃstīrṇāḥ
Instrumentalabhisaṃstīrṇayā abhisaṃstīrṇābhyām abhisaṃstīrṇābhiḥ
Dativeabhisaṃstīrṇāyai abhisaṃstīrṇābhyām abhisaṃstīrṇābhyaḥ
Ablativeabhisaṃstīrṇāyāḥ abhisaṃstīrṇābhyām abhisaṃstīrṇābhyaḥ
Genitiveabhisaṃstīrṇāyāḥ abhisaṃstīrṇayoḥ abhisaṃstīrṇānām
Locativeabhisaṃstīrṇāyām abhisaṃstīrṇayoḥ abhisaṃstīrṇāsu

Adverb -abhisaṃstīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria