Declension table of ?abhisaṃstīrṇa

Deva

NeuterSingularDualPlural
Nominativeabhisaṃstīrṇam abhisaṃstīrṇe abhisaṃstīrṇāni
Vocativeabhisaṃstīrṇa abhisaṃstīrṇe abhisaṃstīrṇāni
Accusativeabhisaṃstīrṇam abhisaṃstīrṇe abhisaṃstīrṇāni
Instrumentalabhisaṃstīrṇena abhisaṃstīrṇābhyām abhisaṃstīrṇaiḥ
Dativeabhisaṃstīrṇāya abhisaṃstīrṇābhyām abhisaṃstīrṇebhyaḥ
Ablativeabhisaṃstīrṇāt abhisaṃstīrṇābhyām abhisaṃstīrṇebhyaḥ
Genitiveabhisaṃstīrṇasya abhisaṃstīrṇayoḥ abhisaṃstīrṇānām
Locativeabhisaṃstīrṇe abhisaṃstīrṇayoḥ abhisaṃstīrṇeṣu

Compound abhisaṃstīrṇa -

Adverb -abhisaṃstīrṇam -abhisaṃstīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria