Declension table of ?abhisaṃsthita

Deva

NeuterSingularDualPlural
Nominativeabhisaṃsthitam abhisaṃsthite abhisaṃsthitāni
Vocativeabhisaṃsthita abhisaṃsthite abhisaṃsthitāni
Accusativeabhisaṃsthitam abhisaṃsthite abhisaṃsthitāni
Instrumentalabhisaṃsthitena abhisaṃsthitābhyām abhisaṃsthitaiḥ
Dativeabhisaṃsthitāya abhisaṃsthitābhyām abhisaṃsthitebhyaḥ
Ablativeabhisaṃsthitāt abhisaṃsthitābhyām abhisaṃsthitebhyaḥ
Genitiveabhisaṃsthitasya abhisaṃsthitayoḥ abhisaṃsthitānām
Locativeabhisaṃsthite abhisaṃsthitayoḥ abhisaṃsthiteṣu

Compound abhisaṃsthita -

Adverb -abhisaṃsthitam -abhisaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria