Declension table of ?abhisaṃsthita

Deva

MasculineSingularDualPlural
Nominativeabhisaṃsthitaḥ abhisaṃsthitau abhisaṃsthitāḥ
Vocativeabhisaṃsthita abhisaṃsthitau abhisaṃsthitāḥ
Accusativeabhisaṃsthitam abhisaṃsthitau abhisaṃsthitān
Instrumentalabhisaṃsthitena abhisaṃsthitābhyām abhisaṃsthitaiḥ abhisaṃsthitebhiḥ
Dativeabhisaṃsthitāya abhisaṃsthitābhyām abhisaṃsthitebhyaḥ
Ablativeabhisaṃsthitāt abhisaṃsthitābhyām abhisaṃsthitebhyaḥ
Genitiveabhisaṃsthitasya abhisaṃsthitayoḥ abhisaṃsthitānām
Locativeabhisaṃsthite abhisaṃsthitayoḥ abhisaṃsthiteṣu

Compound abhisaṃsthita -

Adverb -abhisaṃsthitam -abhisaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria