Declension table of ?abhisaṃstava

Deva

MasculineSingularDualPlural
Nominativeabhisaṃstavaḥ abhisaṃstavau abhisaṃstavāḥ
Vocativeabhisaṃstava abhisaṃstavau abhisaṃstavāḥ
Accusativeabhisaṃstavam abhisaṃstavau abhisaṃstavān
Instrumentalabhisaṃstavena abhisaṃstavābhyām abhisaṃstavaiḥ abhisaṃstavebhiḥ
Dativeabhisaṃstavāya abhisaṃstavābhyām abhisaṃstavebhyaḥ
Ablativeabhisaṃstavāt abhisaṃstavābhyām abhisaṃstavebhyaḥ
Genitiveabhisaṃstavasya abhisaṃstavayoḥ abhisaṃstavānām
Locativeabhisaṃstave abhisaṃstavayoḥ abhisaṃstaveṣu

Compound abhisaṃstava -

Adverb -abhisaṃstavam -abhisaṃstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria