Declension table of ?abhisaṃskāra

Deva

MasculineSingularDualPlural
Nominativeabhisaṃskāraḥ abhisaṃskārau abhisaṃskārāḥ
Vocativeabhisaṃskāra abhisaṃskārau abhisaṃskārāḥ
Accusativeabhisaṃskāram abhisaṃskārau abhisaṃskārān
Instrumentalabhisaṃskāreṇa abhisaṃskārābhyām abhisaṃskāraiḥ abhisaṃskārebhiḥ
Dativeabhisaṃskārāya abhisaṃskārābhyām abhisaṃskārebhyaḥ
Ablativeabhisaṃskārāt abhisaṃskārābhyām abhisaṃskārebhyaḥ
Genitiveabhisaṃskārasya abhisaṃskārayoḥ abhisaṃskārāṇām
Locativeabhisaṃskāre abhisaṃskārayoḥ abhisaṃskāreṣu

Compound abhisaṃskāra -

Adverb -abhisaṃskāram -abhisaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria