Declension table of ?abhisaṃskṛta

Deva

NeuterSingularDualPlural
Nominativeabhisaṃskṛtam abhisaṃskṛte abhisaṃskṛtāni
Vocativeabhisaṃskṛta abhisaṃskṛte abhisaṃskṛtāni
Accusativeabhisaṃskṛtam abhisaṃskṛte abhisaṃskṛtāni
Instrumentalabhisaṃskṛtena abhisaṃskṛtābhyām abhisaṃskṛtaiḥ
Dativeabhisaṃskṛtāya abhisaṃskṛtābhyām abhisaṃskṛtebhyaḥ
Ablativeabhisaṃskṛtāt abhisaṃskṛtābhyām abhisaṃskṛtebhyaḥ
Genitiveabhisaṃskṛtasya abhisaṃskṛtayoḥ abhisaṃskṛtānām
Locativeabhisaṃskṛte abhisaṃskṛtayoḥ abhisaṃskṛteṣu

Compound abhisaṃskṛta -

Adverb -abhisaṃskṛtam -abhisaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria