Declension table of ?abhisaṃskṛta

Deva

MasculineSingularDualPlural
Nominativeabhisaṃskṛtaḥ abhisaṃskṛtau abhisaṃskṛtāḥ
Vocativeabhisaṃskṛta abhisaṃskṛtau abhisaṃskṛtāḥ
Accusativeabhisaṃskṛtam abhisaṃskṛtau abhisaṃskṛtān
Instrumentalabhisaṃskṛtena abhisaṃskṛtābhyām abhisaṃskṛtaiḥ abhisaṃskṛtebhiḥ
Dativeabhisaṃskṛtāya abhisaṃskṛtābhyām abhisaṃskṛtebhyaḥ
Ablativeabhisaṃskṛtāt abhisaṃskṛtābhyām abhisaṃskṛtebhyaḥ
Genitiveabhisaṃskṛtasya abhisaṃskṛtayoḥ abhisaṃskṛtānām
Locativeabhisaṃskṛte abhisaṃskṛtayoḥ abhisaṃskṛteṣu

Compound abhisaṃskṛta -

Adverb -abhisaṃskṛtam -abhisaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria