Declension table of ?abhisaṃsṛtā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃsṛtā abhisaṃsṛte abhisaṃsṛtāḥ
Vocativeabhisaṃsṛte abhisaṃsṛte abhisaṃsṛtāḥ
Accusativeabhisaṃsṛtām abhisaṃsṛte abhisaṃsṛtāḥ
Instrumentalabhisaṃsṛtayā abhisaṃsṛtābhyām abhisaṃsṛtābhiḥ
Dativeabhisaṃsṛtāyai abhisaṃsṛtābhyām abhisaṃsṛtābhyaḥ
Ablativeabhisaṃsṛtāyāḥ abhisaṃsṛtābhyām abhisaṃsṛtābhyaḥ
Genitiveabhisaṃsṛtāyāḥ abhisaṃsṛtayoḥ abhisaṃsṛtānām
Locativeabhisaṃsṛtāyām abhisaṃsṛtayoḥ abhisaṃsṛtāsu

Adverb -abhisaṃsṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria