Declension table of ?abhisaṃsṛta

Deva

NeuterSingularDualPlural
Nominativeabhisaṃsṛtam abhisaṃsṛte abhisaṃsṛtāni
Vocativeabhisaṃsṛta abhisaṃsṛte abhisaṃsṛtāni
Accusativeabhisaṃsṛtam abhisaṃsṛte abhisaṃsṛtāni
Instrumentalabhisaṃsṛtena abhisaṃsṛtābhyām abhisaṃsṛtaiḥ
Dativeabhisaṃsṛtāya abhisaṃsṛtābhyām abhisaṃsṛtebhyaḥ
Ablativeabhisaṃsṛtāt abhisaṃsṛtābhyām abhisaṃsṛtebhyaḥ
Genitiveabhisaṃsṛtasya abhisaṃsṛtayoḥ abhisaṃsṛtānām
Locativeabhisaṃsṛte abhisaṃsṛtayoḥ abhisaṃsṛteṣu

Compound abhisaṃsṛta -

Adverb -abhisaṃsṛtam -abhisaṃsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria