Declension table of ?abhisaṃraktā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃraktā abhisaṃrakte abhisaṃraktāḥ
Vocativeabhisaṃrakte abhisaṃrakte abhisaṃraktāḥ
Accusativeabhisaṃraktām abhisaṃrakte abhisaṃraktāḥ
Instrumentalabhisaṃraktayā abhisaṃraktābhyām abhisaṃraktābhiḥ
Dativeabhisaṃraktāyai abhisaṃraktābhyām abhisaṃraktābhyaḥ
Ablativeabhisaṃraktāyāḥ abhisaṃraktābhyām abhisaṃraktābhyaḥ
Genitiveabhisaṃraktāyāḥ abhisaṃraktayoḥ abhisaṃraktānām
Locativeabhisaṃraktāyām abhisaṃraktayoḥ abhisaṃraktāsu

Adverb -abhisaṃraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria