Declension table of ?abhisaṃrabdhā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃrabdhā abhisaṃrabdhe abhisaṃrabdhāḥ
Vocativeabhisaṃrabdhe abhisaṃrabdhe abhisaṃrabdhāḥ
Accusativeabhisaṃrabdhām abhisaṃrabdhe abhisaṃrabdhāḥ
Instrumentalabhisaṃrabdhayā abhisaṃrabdhābhyām abhisaṃrabdhābhiḥ
Dativeabhisaṃrabdhāyai abhisaṃrabdhābhyām abhisaṃrabdhābhyaḥ
Ablativeabhisaṃrabdhāyāḥ abhisaṃrabdhābhyām abhisaṃrabdhābhyaḥ
Genitiveabhisaṃrabdhāyāḥ abhisaṃrabdhayoḥ abhisaṃrabdhānām
Locativeabhisaṃrabdhāyām abhisaṃrabdhayoḥ abhisaṃrabdhāsu

Adverb -abhisaṃrabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria