Declension table of ?abhisaṃrabdha

Deva

MasculineSingularDualPlural
Nominativeabhisaṃrabdhaḥ abhisaṃrabdhau abhisaṃrabdhāḥ
Vocativeabhisaṃrabdha abhisaṃrabdhau abhisaṃrabdhāḥ
Accusativeabhisaṃrabdham abhisaṃrabdhau abhisaṃrabdhān
Instrumentalabhisaṃrabdhena abhisaṃrabdhābhyām abhisaṃrabdhaiḥ abhisaṃrabdhebhiḥ
Dativeabhisaṃrabdhāya abhisaṃrabdhābhyām abhisaṃrabdhebhyaḥ
Ablativeabhisaṃrabdhāt abhisaṃrabdhābhyām abhisaṃrabdhebhyaḥ
Genitiveabhisaṃrabdhasya abhisaṃrabdhayoḥ abhisaṃrabdhānām
Locativeabhisaṃrabdhe abhisaṃrabdhayoḥ abhisaṃrabdheṣu

Compound abhisaṃrabdha -

Adverb -abhisaṃrabdham -abhisaṃrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria