Declension table of ?abhisaṃrādhana

Deva

NeuterSingularDualPlural
Nominativeabhisaṃrādhanam abhisaṃrādhane abhisaṃrādhanāni
Vocativeabhisaṃrādhana abhisaṃrādhane abhisaṃrādhanāni
Accusativeabhisaṃrādhanam abhisaṃrādhane abhisaṃrādhanāni
Instrumentalabhisaṃrādhanena abhisaṃrādhanābhyām abhisaṃrādhanaiḥ
Dativeabhisaṃrādhanāya abhisaṃrādhanābhyām abhisaṃrādhanebhyaḥ
Ablativeabhisaṃrādhanāt abhisaṃrādhanābhyām abhisaṃrādhanebhyaḥ
Genitiveabhisaṃrādhanasya abhisaṃrādhanayoḥ abhisaṃrādhanānām
Locativeabhisaṃrādhane abhisaṃrādhanayoḥ abhisaṃrādhaneṣu

Compound abhisaṃrādhana -

Adverb -abhisaṃrādhanam -abhisaṃrādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria