Declension table of ?abhisanniviṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhisanniviṣṭam abhisanniviṣṭe abhisanniviṣṭāni
Vocativeabhisanniviṣṭa abhisanniviṣṭe abhisanniviṣṭāni
Accusativeabhisanniviṣṭam abhisanniviṣṭe abhisanniviṣṭāni
Instrumentalabhisanniviṣṭena abhisanniviṣṭābhyām abhisanniviṣṭaiḥ
Dativeabhisanniviṣṭāya abhisanniviṣṭābhyām abhisanniviṣṭebhyaḥ
Ablativeabhisanniviṣṭāt abhisanniviṣṭābhyām abhisanniviṣṭebhyaḥ
Genitiveabhisanniviṣṭasya abhisanniviṣṭayoḥ abhisanniviṣṭānām
Locativeabhisanniviṣṭe abhisanniviṣṭayoḥ abhisanniviṣṭeṣu

Compound abhisanniviṣṭa -

Adverb -abhisanniviṣṭam -abhisanniviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria