Declension table of ?abhisannaddhā

Deva

FeminineSingularDualPlural
Nominativeabhisannaddhā abhisannaddhe abhisannaddhāḥ
Vocativeabhisannaddhe abhisannaddhe abhisannaddhāḥ
Accusativeabhisannaddhām abhisannaddhe abhisannaddhāḥ
Instrumentalabhisannaddhayā abhisannaddhābhyām abhisannaddhābhiḥ
Dativeabhisannaddhāyai abhisannaddhābhyām abhisannaddhābhyaḥ
Ablativeabhisannaddhāyāḥ abhisannaddhābhyām abhisannaddhābhyaḥ
Genitiveabhisannaddhāyāḥ abhisannaddhayoḥ abhisannaddhānām
Locativeabhisannaddhāyām abhisannaddhayoḥ abhisannaddhāsu

Adverb -abhisannaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria