Declension table of ?abhisaṅkhyeyā

Deva

FeminineSingularDualPlural
Nominativeabhisaṅkhyeyā abhisaṅkhyeye abhisaṅkhyeyāḥ
Vocativeabhisaṅkhyeye abhisaṅkhyeye abhisaṅkhyeyāḥ
Accusativeabhisaṅkhyeyām abhisaṅkhyeye abhisaṅkhyeyāḥ
Instrumentalabhisaṅkhyeyayā abhisaṅkhyeyābhyām abhisaṅkhyeyābhiḥ
Dativeabhisaṅkhyeyāyai abhisaṅkhyeyābhyām abhisaṅkhyeyābhyaḥ
Ablativeabhisaṅkhyeyāyāḥ abhisaṅkhyeyābhyām abhisaṅkhyeyābhyaḥ
Genitiveabhisaṅkhyeyāyāḥ abhisaṅkhyeyayoḥ abhisaṅkhyeyānām
Locativeabhisaṅkhyeyāyām abhisaṅkhyeyayoḥ abhisaṅkhyeyāsu

Adverb -abhisaṅkhyeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria