Declension table of ?abhisaṅkhyā

Deva

FeminineSingularDualPlural
Nominativeabhisaṅkhyā abhisaṅkhye abhisaṅkhyāḥ
Vocativeabhisaṅkhye abhisaṅkhye abhisaṅkhyāḥ
Accusativeabhisaṅkhyām abhisaṅkhye abhisaṅkhyāḥ
Instrumentalabhisaṅkhyayā abhisaṅkhyābhyām abhisaṅkhyābhiḥ
Dativeabhisaṅkhyāyai abhisaṅkhyābhyām abhisaṅkhyābhyaḥ
Ablativeabhisaṅkhyāyāḥ abhisaṅkhyābhyām abhisaṅkhyābhyaḥ
Genitiveabhisaṅkhyāyāḥ abhisaṅkhyayoḥ abhisaṅkhyānām
Locativeabhisaṅkhyāyām abhisaṅkhyayoḥ abhisaṅkhyāsu

Adverb -abhisaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria