Declension table of ?abhisaṅkhya

Deva

NeuterSingularDualPlural
Nominativeabhisaṅkhyam abhisaṅkhye abhisaṅkhyāni
Vocativeabhisaṅkhya abhisaṅkhye abhisaṅkhyāni
Accusativeabhisaṅkhyam abhisaṅkhye abhisaṅkhyāni
Instrumentalabhisaṅkhyena abhisaṅkhyābhyām abhisaṅkhyaiḥ
Dativeabhisaṅkhyāya abhisaṅkhyābhyām abhisaṅkhyebhyaḥ
Ablativeabhisaṅkhyāt abhisaṅkhyābhyām abhisaṅkhyebhyaḥ
Genitiveabhisaṅkhyasya abhisaṅkhyayoḥ abhisaṅkhyānām
Locativeabhisaṅkhye abhisaṅkhyayoḥ abhisaṅkhyeṣu

Compound abhisaṅkhya -

Adverb -abhisaṅkhyam -abhisaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria