Declension table of ?abhisaṅkṣiptā

Deva

FeminineSingularDualPlural
Nominativeabhisaṅkṣiptā abhisaṅkṣipte abhisaṅkṣiptāḥ
Vocativeabhisaṅkṣipte abhisaṅkṣipte abhisaṅkṣiptāḥ
Accusativeabhisaṅkṣiptām abhisaṅkṣipte abhisaṅkṣiptāḥ
Instrumentalabhisaṅkṣiptayā abhisaṅkṣiptābhyām abhisaṅkṣiptābhiḥ
Dativeabhisaṅkṣiptāyai abhisaṅkṣiptābhyām abhisaṅkṣiptābhyaḥ
Ablativeabhisaṅkṣiptāyāḥ abhisaṅkṣiptābhyām abhisaṅkṣiptābhyaḥ
Genitiveabhisaṅkṣiptāyāḥ abhisaṅkṣiptayoḥ abhisaṅkṣiptānām
Locativeabhisaṅkṣiptāyām abhisaṅkṣiptayoḥ abhisaṅkṣiptāsu

Adverb -abhisaṅkṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria