Declension table of ?abhisañjñitā

Deva

FeminineSingularDualPlural
Nominativeabhisañjñitā abhisañjñite abhisañjñitāḥ
Vocativeabhisañjñite abhisañjñite abhisañjñitāḥ
Accusativeabhisañjñitām abhisañjñite abhisañjñitāḥ
Instrumentalabhisañjñitayā abhisañjñitābhyām abhisañjñitābhiḥ
Dativeabhisañjñitāyai abhisañjñitābhyām abhisañjñitābhyaḥ
Ablativeabhisañjñitāyāḥ abhisañjñitābhyām abhisañjñitābhyaḥ
Genitiveabhisañjñitāyāḥ abhisañjñitayoḥ abhisañjñitānām
Locativeabhisañjñitāyām abhisañjñitayoḥ abhisañjñitāsu

Adverb -abhisañjñitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria