Declension table of ?abhisañjāta

Deva

NeuterSingularDualPlural
Nominativeabhisañjātam abhisañjāte abhisañjātāni
Vocativeabhisañjāta abhisañjāte abhisañjātāni
Accusativeabhisañjātam abhisañjāte abhisañjātāni
Instrumentalabhisañjātena abhisañjātābhyām abhisañjātaiḥ
Dativeabhisañjātāya abhisañjātābhyām abhisañjātebhyaḥ
Ablativeabhisañjātāt abhisañjātābhyām abhisañjātebhyaḥ
Genitiveabhisañjātasya abhisañjātayoḥ abhisañjātānām
Locativeabhisañjāte abhisañjātayoḥ abhisañjāteṣu

Compound abhisañjāta -

Adverb -abhisañjātam -abhisañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria