Declension table of ?abhisañjāta

Deva

MasculineSingularDualPlural
Nominativeabhisañjātaḥ abhisañjātau abhisañjātāḥ
Vocativeabhisañjāta abhisañjātau abhisañjātāḥ
Accusativeabhisañjātam abhisañjātau abhisañjātān
Instrumentalabhisañjātena abhisañjātābhyām abhisañjātaiḥ abhisañjātebhiḥ
Dativeabhisañjātāya abhisañjātābhyām abhisañjātebhyaḥ
Ablativeabhisañjātāt abhisañjātābhyām abhisañjātebhyaḥ
Genitiveabhisañjātasya abhisañjātayoḥ abhisañjātānām
Locativeabhisañjāte abhisañjātayoḥ abhisañjāteṣu

Compound abhisañjāta -

Adverb -abhisañjātam -abhisañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria