Declension table of ?abhisaṃhita

Deva

NeuterSingularDualPlural
Nominativeabhisaṃhitam abhisaṃhite abhisaṃhitāni
Vocativeabhisaṃhita abhisaṃhite abhisaṃhitāni
Accusativeabhisaṃhitam abhisaṃhite abhisaṃhitāni
Instrumentalabhisaṃhitena abhisaṃhitābhyām abhisaṃhitaiḥ
Dativeabhisaṃhitāya abhisaṃhitābhyām abhisaṃhitebhyaḥ
Ablativeabhisaṃhitāt abhisaṃhitābhyām abhisaṃhitebhyaḥ
Genitiveabhisaṃhitasya abhisaṃhitayoḥ abhisaṃhitānām
Locativeabhisaṃhite abhisaṃhitayoḥ abhisaṃhiteṣu

Compound abhisaṃhita -

Adverb -abhisaṃhitam -abhisaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria