Declension table of ?abhisaṃhatā

Deva

FeminineSingularDualPlural
Nominativeabhisaṃhatā abhisaṃhate abhisaṃhatāḥ
Vocativeabhisaṃhate abhisaṃhate abhisaṃhatāḥ
Accusativeabhisaṃhatām abhisaṃhate abhisaṃhatāḥ
Instrumentalabhisaṃhatayā abhisaṃhatābhyām abhisaṃhatābhiḥ
Dativeabhisaṃhatāyai abhisaṃhatābhyām abhisaṃhatābhyaḥ
Ablativeabhisaṃhatāyāḥ abhisaṃhatābhyām abhisaṃhatābhyaḥ
Genitiveabhisaṃhatāyāḥ abhisaṃhatayoḥ abhisaṃhatānām
Locativeabhisaṃhatāyām abhisaṃhatayoḥ abhisaṃhatāsu

Adverb -abhisaṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria