Declension table of ?abhisaṅgupta

Deva

MasculineSingularDualPlural
Nominativeabhisaṅguptaḥ abhisaṅguptau abhisaṅguptāḥ
Vocativeabhisaṅgupta abhisaṅguptau abhisaṅguptāḥ
Accusativeabhisaṅguptam abhisaṅguptau abhisaṅguptān
Instrumentalabhisaṅguptena abhisaṅguptābhyām abhisaṅguptaiḥ abhisaṅguptebhiḥ
Dativeabhisaṅguptāya abhisaṅguptābhyām abhisaṅguptebhyaḥ
Ablativeabhisaṅguptāt abhisaṅguptābhyām abhisaṅguptebhyaḥ
Genitiveabhisaṅguptasya abhisaṅguptayoḥ abhisaṅguptānām
Locativeabhisaṅgupte abhisaṅguptayoḥ abhisaṅgupteṣu

Compound abhisaṅgupta -

Adverb -abhisaṅguptam -abhisaṅguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria