Declension table of ?abhisaṅgata

Deva

NeuterSingularDualPlural
Nominativeabhisaṅgatam abhisaṅgate abhisaṅgatāni
Vocativeabhisaṅgata abhisaṅgate abhisaṅgatāni
Accusativeabhisaṅgatam abhisaṅgate abhisaṅgatāni
Instrumentalabhisaṅgatena abhisaṅgatābhyām abhisaṅgataiḥ
Dativeabhisaṅgatāya abhisaṅgatābhyām abhisaṅgatebhyaḥ
Ablativeabhisaṅgatāt abhisaṅgatābhyām abhisaṅgatebhyaḥ
Genitiveabhisaṅgatasya abhisaṅgatayoḥ abhisaṅgatānām
Locativeabhisaṅgate abhisaṅgatayoḥ abhisaṅgateṣu

Compound abhisaṅgata -

Adverb -abhisaṅgatam -abhisaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria