Declension table of ?abhisaṅgata

Deva

MasculineSingularDualPlural
Nominativeabhisaṅgataḥ abhisaṅgatau abhisaṅgatāḥ
Vocativeabhisaṅgata abhisaṅgatau abhisaṅgatāḥ
Accusativeabhisaṅgatam abhisaṅgatau abhisaṅgatān
Instrumentalabhisaṅgatena abhisaṅgatābhyām abhisaṅgataiḥ abhisaṅgatebhiḥ
Dativeabhisaṅgatāya abhisaṅgatābhyām abhisaṅgatebhyaḥ
Ablativeabhisaṅgatāt abhisaṅgatābhyām abhisaṅgatebhyaḥ
Genitiveabhisaṅgatasya abhisaṅgatayoḥ abhisaṅgatānām
Locativeabhisaṅgate abhisaṅgatayoḥ abhisaṅgateṣu

Compound abhisaṅgata -

Adverb -abhisaṅgatam -abhisaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria