Declension table of ?abhisandhipūrva

Deva

NeuterSingularDualPlural
Nominativeabhisandhipūrvam abhisandhipūrve abhisandhipūrvāṇi
Vocativeabhisandhipūrva abhisandhipūrve abhisandhipūrvāṇi
Accusativeabhisandhipūrvam abhisandhipūrve abhisandhipūrvāṇi
Instrumentalabhisandhipūrveṇa abhisandhipūrvābhyām abhisandhipūrvaiḥ
Dativeabhisandhipūrvāya abhisandhipūrvābhyām abhisandhipūrvebhyaḥ
Ablativeabhisandhipūrvāt abhisandhipūrvābhyām abhisandhipūrvebhyaḥ
Genitiveabhisandhipūrvasya abhisandhipūrvayoḥ abhisandhipūrvāṇām
Locativeabhisandhipūrve abhisandhipūrvayoḥ abhisandhipūrveṣu

Compound abhisandhipūrva -

Adverb -abhisandhipūrvam -abhisandhipūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria