Declension table of ?abhisandhipūrva

Deva

MasculineSingularDualPlural
Nominativeabhisandhipūrvaḥ abhisandhipūrvau abhisandhipūrvāḥ
Vocativeabhisandhipūrva abhisandhipūrvau abhisandhipūrvāḥ
Accusativeabhisandhipūrvam abhisandhipūrvau abhisandhipūrvān
Instrumentalabhisandhipūrveṇa abhisandhipūrvābhyām abhisandhipūrvaiḥ abhisandhipūrvebhiḥ
Dativeabhisandhipūrvāya abhisandhipūrvābhyām abhisandhipūrvebhyaḥ
Ablativeabhisandhipūrvāt abhisandhipūrvābhyām abhisandhipūrvebhyaḥ
Genitiveabhisandhipūrvasya abhisandhipūrvayoḥ abhisandhipūrvāṇām
Locativeabhisandhipūrve abhisandhipūrvayoḥ abhisandhipūrveṣu

Compound abhisandhipūrva -

Adverb -abhisandhipūrvam -abhisandhipūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria